Declension table of ?vināśānta

Deva

MasculineSingularDualPlural
Nominativevināśāntaḥ vināśāntau vināśāntāḥ
Vocativevināśānta vināśāntau vināśāntāḥ
Accusativevināśāntam vināśāntau vināśāntān
Instrumentalvināśāntena vināśāntābhyām vināśāntaiḥ vināśāntebhiḥ
Dativevināśāntāya vināśāntābhyām vināśāntebhyaḥ
Ablativevināśāntāt vināśāntābhyām vināśāntebhyaḥ
Genitivevināśāntasya vināśāntayoḥ vināśāntānām
Locativevināśānte vināśāntayoḥ vināśānteṣu

Compound vināśānta -

Adverb -vināśāntam -vināśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria