Declension table of ?vināyakotpatti

Deva

FeminineSingularDualPlural
Nominativevināyakotpattiḥ vināyakotpattī vināyakotpattayaḥ
Vocativevināyakotpatte vināyakotpattī vināyakotpattayaḥ
Accusativevināyakotpattim vināyakotpattī vināyakotpattīḥ
Instrumentalvināyakotpattyā vināyakotpattibhyām vināyakotpattibhiḥ
Dativevināyakotpattyai vināyakotpattaye vināyakotpattibhyām vināyakotpattibhyaḥ
Ablativevināyakotpattyāḥ vināyakotpatteḥ vināyakotpattibhyām vināyakotpattibhyaḥ
Genitivevināyakotpattyāḥ vināyakotpatteḥ vināyakotpattyoḥ vināyakotpattīnām
Locativevināyakotpattyām vināyakotpattau vināyakotpattyoḥ vināyakotpattiṣu

Compound vināyakotpatti -

Adverb -vināyakotpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria