Declension table of ?vināyakaśānti

Deva

FeminineSingularDualPlural
Nominativevināyakaśāntiḥ vināyakaśāntī vināyakaśāntayaḥ
Vocativevināyakaśānte vināyakaśāntī vināyakaśāntayaḥ
Accusativevināyakaśāntim vināyakaśāntī vināyakaśāntīḥ
Instrumentalvināyakaśāntyā vināyakaśāntibhyām vināyakaśāntibhiḥ
Dativevināyakaśāntyai vināyakaśāntaye vināyakaśāntibhyām vināyakaśāntibhyaḥ
Ablativevināyakaśāntyāḥ vināyakaśānteḥ vināyakaśāntibhyām vināyakaśāntibhyaḥ
Genitivevināyakaśāntyāḥ vināyakaśānteḥ vināyakaśāntyoḥ vināyakaśāntīnām
Locativevināyakaśāntyām vināyakaśāntau vināyakaśāntyoḥ vināyakaśāntiṣu

Compound vināyakaśānti -

Adverb -vināyakaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria