Declension table of ?vināyakasnapanacaturthī

Deva

FeminineSingularDualPlural
Nominativevināyakasnapanacaturthī vināyakasnapanacaturthyau vināyakasnapanacaturthyaḥ
Vocativevināyakasnapanacaturthi vināyakasnapanacaturthyau vināyakasnapanacaturthyaḥ
Accusativevināyakasnapanacaturthīm vināyakasnapanacaturthyau vināyakasnapanacaturthīḥ
Instrumentalvināyakasnapanacaturthyā vināyakasnapanacaturthībhyām vināyakasnapanacaturthībhiḥ
Dativevināyakasnapanacaturthyai vināyakasnapanacaturthībhyām vināyakasnapanacaturthībhyaḥ
Ablativevināyakasnapanacaturthyāḥ vināyakasnapanacaturthībhyām vināyakasnapanacaturthībhyaḥ
Genitivevināyakasnapanacaturthyāḥ vināyakasnapanacaturthyoḥ vināyakasnapanacaturthīnām
Locativevināyakasnapanacaturthyām vināyakasnapanacaturthyoḥ vināyakasnapanacaturthīṣu

Compound vināyakasnapanacaturthi - vināyakasnapanacaturthī -

Adverb -vināyakasnapanacaturthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria