Declension table of ?vināyakapaṇḍita

Deva

MasculineSingularDualPlural
Nominativevināyakapaṇḍitaḥ vināyakapaṇḍitau vināyakapaṇḍitāḥ
Vocativevināyakapaṇḍita vināyakapaṇḍitau vināyakapaṇḍitāḥ
Accusativevināyakapaṇḍitam vināyakapaṇḍitau vināyakapaṇḍitān
Instrumentalvināyakapaṇḍitena vināyakapaṇḍitābhyām vināyakapaṇḍitaiḥ vināyakapaṇḍitebhiḥ
Dativevināyakapaṇḍitāya vināyakapaṇḍitābhyām vināyakapaṇḍitebhyaḥ
Ablativevināyakapaṇḍitāt vināyakapaṇḍitābhyām vināyakapaṇḍitebhyaḥ
Genitivevināyakapaṇḍitasya vināyakapaṇḍitayoḥ vināyakapaṇḍitānām
Locativevināyakapaṇḍite vināyakapaṇḍitayoḥ vināyakapaṇḍiteṣu

Compound vināyakapaṇḍita -

Adverb -vināyakapaṇḍitam -vināyakapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria