Declension table of ?vināyakamāhātmya

Deva

NeuterSingularDualPlural
Nominativevināyakamāhātmyam vināyakamāhātmye vināyakamāhātmyāni
Vocativevināyakamāhātmya vināyakamāhātmye vināyakamāhātmyāni
Accusativevināyakamāhātmyam vināyakamāhātmye vināyakamāhātmyāni
Instrumentalvināyakamāhātmyena vināyakamāhātmyābhyām vināyakamāhātmyaiḥ
Dativevināyakamāhātmyāya vināyakamāhātmyābhyām vināyakamāhātmyebhyaḥ
Ablativevināyakamāhātmyāt vināyakamāhātmyābhyām vināyakamāhātmyebhyaḥ
Genitivevināyakamāhātmyasya vināyakamāhātmyayoḥ vināyakamāhātmyānām
Locativevināyakamāhātmye vināyakamāhātmyayoḥ vināyakamāhātmyeṣu

Compound vināyakamāhātmya -

Adverb -vināyakamāhātmyam -vināyakamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria