Declension table of ?vināyakadvādaśanāmastotra

Deva

NeuterSingularDualPlural
Nominativevināyakadvādaśanāmastotram vināyakadvādaśanāmastotre vināyakadvādaśanāmastotrāṇi
Vocativevināyakadvādaśanāmastotra vināyakadvādaśanāmastotre vināyakadvādaśanāmastotrāṇi
Accusativevināyakadvādaśanāmastotram vināyakadvādaśanāmastotre vināyakadvādaśanāmastotrāṇi
Instrumentalvināyakadvādaśanāmastotreṇa vināyakadvādaśanāmastotrābhyām vināyakadvādaśanāmastotraiḥ
Dativevināyakadvādaśanāmastotrāya vināyakadvādaśanāmastotrābhyām vināyakadvādaśanāmastotrebhyaḥ
Ablativevināyakadvādaśanāmastotrāt vināyakadvādaśanāmastotrābhyām vināyakadvādaśanāmastotrebhyaḥ
Genitivevināyakadvādaśanāmastotrasya vināyakadvādaśanāmastotrayoḥ vināyakadvādaśanāmastotrāṇām
Locativevināyakadvādaśanāmastotre vināyakadvādaśanāmastotrayoḥ vināyakadvādaśanāmastotreṣu

Compound vināyakadvādaśanāmastotra -

Adverb -vināyakadvādaśanāmastotram -vināyakadvādaśanāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria