Declension table of ?vināyakabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativevināyakabhaṭṭaḥ vināyakabhaṭṭau vināyakabhaṭṭāḥ
Vocativevināyakabhaṭṭa vināyakabhaṭṭau vināyakabhaṭṭāḥ
Accusativevināyakabhaṭṭam vināyakabhaṭṭau vināyakabhaṭṭān
Instrumentalvināyakabhaṭṭena vināyakabhaṭṭābhyām vināyakabhaṭṭaiḥ vināyakabhaṭṭebhiḥ
Dativevināyakabhaṭṭāya vināyakabhaṭṭābhyām vināyakabhaṭṭebhyaḥ
Ablativevināyakabhaṭṭāt vināyakabhaṭṭābhyām vināyakabhaṭṭebhyaḥ
Genitivevināyakabhaṭṭasya vināyakabhaṭṭayoḥ vināyakabhaṭṭānām
Locativevināyakabhaṭṭe vināyakabhaṭṭayoḥ vināyakabhaṭṭeṣu

Compound vināyakabhaṭṭa -

Adverb -vināyakabhaṭṭam -vināyakabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria