Declension table of ?vināyakāvatāravarṇana

Deva

NeuterSingularDualPlural
Nominativevināyakāvatāravarṇanam vināyakāvatāravarṇane vināyakāvatāravarṇanāni
Vocativevināyakāvatāravarṇana vināyakāvatāravarṇane vināyakāvatāravarṇanāni
Accusativevināyakāvatāravarṇanam vināyakāvatāravarṇane vināyakāvatāravarṇanāni
Instrumentalvināyakāvatāravarṇanena vināyakāvatāravarṇanābhyām vināyakāvatāravarṇanaiḥ
Dativevināyakāvatāravarṇanāya vināyakāvatāravarṇanābhyām vināyakāvatāravarṇanebhyaḥ
Ablativevināyakāvatāravarṇanāt vināyakāvatāravarṇanābhyām vināyakāvatāravarṇanebhyaḥ
Genitivevināyakāvatāravarṇanasya vināyakāvatāravarṇanayoḥ vināyakāvatāravarṇanānām
Locativevināyakāvatāravarṇane vināyakāvatāravarṇanayoḥ vināyakāvatāravarṇaneṣu

Compound vināyakāvatāravarṇana -

Adverb -vināyakāvatāravarṇanam -vināyakāvatāravarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria