Declension table of ?vināthā

Deva

FeminineSingularDualPlural
Nominativevināthā vināthe vināthāḥ
Vocativevināthe vināthe vināthāḥ
Accusativevināthām vināthe vināthāḥ
Instrumentalvināthayā vināthābhyām vināthābhiḥ
Dativevināthāyai vināthābhyām vināthābhyaḥ
Ablativevināthāyāḥ vināthābhyām vināthābhyaḥ
Genitivevināthāyāḥ vināthayoḥ vināthānām
Locativevināthāyām vināthayoḥ vināthāsu

Adverb -vinātham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria