Declension table of ?vinātha

Deva

NeuterSingularDualPlural
Nominativevinātham vināthe vināthāni
Vocativevinātha vināthe vināthāni
Accusativevinātham vināthe vināthāni
Instrumentalvināthena vināthābhyām vināthaiḥ
Dativevināthāya vināthābhyām vināthebhyaḥ
Ablativevināthāt vināthābhyām vināthebhyaḥ
Genitivevināthasya vināthayoḥ vināthānām
Locativevināthe vināthayoḥ vinātheṣu

Compound vinātha -

Adverb -vinātham -vināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria