Declension table of ?vināsakā

Deva

FeminineSingularDualPlural
Nominativevināsakā vināsake vināsakāḥ
Vocativevināsake vināsake vināsakāḥ
Accusativevināsakām vināsake vināsakāḥ
Instrumentalvināsakayā vināsakābhyām vināsakābhiḥ
Dativevināsakāyai vināsakābhyām vināsakābhyaḥ
Ablativevināsakāyāḥ vināsakābhyām vināsakābhyaḥ
Genitivevināsakāyāḥ vināsakayoḥ vināsakānām
Locativevināsakāyām vināsakayoḥ vināsakāsu

Adverb -vināsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria