Declension table of ?vināsaka

Deva

NeuterSingularDualPlural
Nominativevināsakam vināsake vināsakāni
Vocativevināsaka vināsake vināsakāni
Accusativevināsakam vināsake vināsakāni
Instrumentalvināsakena vināsakābhyām vināsakaiḥ
Dativevināsakāya vināsakābhyām vināsakebhyaḥ
Ablativevināsakāt vināsakābhyām vināsakebhyaḥ
Genitivevināsakasya vināsakayoḥ vināsakānām
Locativevināsake vināsakayoḥ vināsakeṣu

Compound vināsaka -

Adverb -vināsakam -vināsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria