Declension table of ?vināsadaśana

Deva

MasculineSingularDualPlural
Nominativevināsadaśanaḥ vināsadaśanau vināsadaśanāḥ
Vocativevināsadaśana vināsadaśanau vināsadaśanāḥ
Accusativevināsadaśanam vināsadaśanau vināsadaśanān
Instrumentalvināsadaśanena vināsadaśanābhyām vināsadaśanaiḥ vināsadaśanebhiḥ
Dativevināsadaśanāya vināsadaśanābhyām vināsadaśanebhyaḥ
Ablativevināsadaśanāt vināsadaśanābhyām vināsadaśanebhyaḥ
Genitivevināsadaśanasya vināsadaśanayoḥ vināsadaśanānām
Locativevināsadaśane vināsadaśanayoḥ vināsadaśaneṣu

Compound vināsadaśana -

Adverb -vināsadaśanam -vināsadaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria