Declension table of ?vināsa

Deva

NeuterSingularDualPlural
Nominativevināsam vināse vināsāni
Vocativevināsa vināse vināsāni
Accusativevināsam vināse vināsāni
Instrumentalvināsena vināsābhyām vināsaiḥ
Dativevināsāya vināsābhyām vināsebhyaḥ
Ablativevināsāt vināsābhyām vināsebhyaḥ
Genitivevināsasya vināsayoḥ vināsānām
Locativevināse vināsayoḥ vināseṣu

Compound vināsa -

Adverb -vināsam -vināsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria