Declension table of ?vinārāśaṃsa

Deva

NeuterSingularDualPlural
Nominativevinārāśaṃsam vinārāśaṃse vinārāśaṃsāni
Vocativevinārāśaṃsa vinārāśaṃse vinārāśaṃsāni
Accusativevinārāśaṃsam vinārāśaṃse vinārāśaṃsāni
Instrumentalvinārāśaṃsena vinārāśaṃsābhyām vinārāśaṃsaiḥ
Dativevinārāśaṃsāya vinārāśaṃsābhyām vinārāśaṃsebhyaḥ
Ablativevinārāśaṃsāt vinārāśaṃsābhyām vinārāśaṃsebhyaḥ
Genitivevinārāśaṃsasya vinārāśaṃsayoḥ vinārāśaṃsānām
Locativevinārāśaṃse vinārāśaṃsayoḥ vinārāśaṃseṣu

Compound vinārāśaṃsa -

Adverb -vinārāśaṃsam -vinārāśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria