Declension table of ?vināmita

Deva

NeuterSingularDualPlural
Nominativevināmitam vināmite vināmitāni
Vocativevināmita vināmite vināmitāni
Accusativevināmitam vināmite vināmitāni
Instrumentalvināmitena vināmitābhyām vināmitaiḥ
Dativevināmitāya vināmitābhyām vināmitebhyaḥ
Ablativevināmitāt vināmitābhyām vināmitebhyaḥ
Genitivevināmitasya vināmitayoḥ vināmitānām
Locativevināmite vināmitayoḥ vināmiteṣu

Compound vināmita -

Adverb -vināmitam -vināmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria