Declension table of ?vināmita

Deva

MasculineSingularDualPlural
Nominativevināmitaḥ vināmitau vināmitāḥ
Vocativevināmita vināmitau vināmitāḥ
Accusativevināmitam vināmitau vināmitān
Instrumentalvināmitena vināmitābhyām vināmitaiḥ vināmitebhiḥ
Dativevināmitāya vināmitābhyām vināmitebhyaḥ
Ablativevināmitāt vināmitābhyām vināmitebhyaḥ
Genitivevināmitasya vināmitayoḥ vināmitānām
Locativevināmite vināmitayoḥ vināmiteṣu

Compound vināmita -

Adverb -vināmitam -vināmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria