Declension table of ?vinākṛta

Deva

NeuterSingularDualPlural
Nominativevinākṛtam vinākṛte vinākṛtāni
Vocativevinākṛta vinākṛte vinākṛtāni
Accusativevinākṛtam vinākṛte vinākṛtāni
Instrumentalvinākṛtena vinākṛtābhyām vinākṛtaiḥ
Dativevinākṛtāya vinākṛtābhyām vinākṛtebhyaḥ
Ablativevinākṛtāt vinākṛtābhyām vinākṛtebhyaḥ
Genitivevinākṛtasya vinākṛtayoḥ vinākṛtānām
Locativevinākṛte vinākṛtayoḥ vinākṛteṣu

Compound vinākṛta -

Adverb -vinākṛtam -vinākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria