Declension table of ?vinādinī

Deva

FeminineSingularDualPlural
Nominativevinādinī vinādinyau vinādinyaḥ
Vocativevinādini vinādinyau vinādinyaḥ
Accusativevinādinīm vinādinyau vinādinīḥ
Instrumentalvinādinyā vinādinībhyām vinādinībhiḥ
Dativevinādinyai vinādinībhyām vinādinībhyaḥ
Ablativevinādinyāḥ vinādinībhyām vinādinībhyaḥ
Genitivevinādinyāḥ vinādinyoḥ vinādinīnām
Locativevinādinyām vinādinyoḥ vinādinīṣu

Compound vinādini - vinādinī -

Adverb -vinādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria