Declension table of ?vināṭa

Deva

MasculineSingularDualPlural
Nominativevināṭaḥ vināṭau vināṭāḥ
Vocativevināṭa vināṭau vināṭāḥ
Accusativevināṭam vināṭau vināṭān
Instrumentalvināṭena vināṭābhyām vināṭaiḥ vināṭebhiḥ
Dativevināṭāya vināṭābhyām vināṭebhyaḥ
Ablativevināṭāt vināṭābhyām vināṭebhyaḥ
Genitivevināṭasya vināṭayoḥ vināṭānām
Locativevināṭe vināṭayoḥ vināṭeṣu

Compound vināṭa -

Adverb -vināṭam -vināṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria