Declension table of ?vināḍikā

Deva

FeminineSingularDualPlural
Nominativevināḍikā vināḍike vināḍikāḥ
Vocativevināḍike vināḍike vināḍikāḥ
Accusativevināḍikām vināḍike vināḍikāḥ
Instrumentalvināḍikayā vināḍikābhyām vināḍikābhiḥ
Dativevināḍikāyai vināḍikābhyām vināḍikābhyaḥ
Ablativevināḍikāyāḥ vināḍikābhyām vināḍikābhyaḥ
Genitivevināḍikāyāḥ vināḍikayoḥ vināḍikānām
Locativevināḍikāyām vināḍikayoḥ vināḍikāsu

Adverb -vināḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria