Declension table of ?vinaṣṭadharmā

Deva

FeminineSingularDualPlural
Nominativevinaṣṭadharmā vinaṣṭadharme vinaṣṭadharmāḥ
Vocativevinaṣṭadharme vinaṣṭadharme vinaṣṭadharmāḥ
Accusativevinaṣṭadharmām vinaṣṭadharme vinaṣṭadharmāḥ
Instrumentalvinaṣṭadharmayā vinaṣṭadharmābhyām vinaṣṭadharmābhiḥ
Dativevinaṣṭadharmāyai vinaṣṭadharmābhyām vinaṣṭadharmābhyaḥ
Ablativevinaṣṭadharmāyāḥ vinaṣṭadharmābhyām vinaṣṭadharmābhyaḥ
Genitivevinaṣṭadharmāyāḥ vinaṣṭadharmayoḥ vinaṣṭadharmāṇām
Locativevinaṣṭadharmāyām vinaṣṭadharmayoḥ vinaṣṭadharmāsu

Adverb -vinaṣṭadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria