Declension table of ?vinaṣṭadṛṣṭi

Deva

NeuterSingularDualPlural
Nominativevinaṣṭadṛṣṭi vinaṣṭadṛṣṭinī vinaṣṭadṛṣṭīni
Vocativevinaṣṭadṛṣṭi vinaṣṭadṛṣṭinī vinaṣṭadṛṣṭīni
Accusativevinaṣṭadṛṣṭi vinaṣṭadṛṣṭinī vinaṣṭadṛṣṭīni
Instrumentalvinaṣṭadṛṣṭinā vinaṣṭadṛṣṭibhyām vinaṣṭadṛṣṭibhiḥ
Dativevinaṣṭadṛṣṭine vinaṣṭadṛṣṭibhyām vinaṣṭadṛṣṭibhyaḥ
Ablativevinaṣṭadṛṣṭinaḥ vinaṣṭadṛṣṭibhyām vinaṣṭadṛṣṭibhyaḥ
Genitivevinaṣṭadṛṣṭinaḥ vinaṣṭadṛṣṭinoḥ vinaṣṭadṛṣṭīnām
Locativevinaṣṭadṛṣṭini vinaṣṭadṛṣṭinoḥ vinaṣṭadṛṣṭiṣu

Compound vinaṣṭadṛṣṭi -

Adverb -vinaṣṭadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria