Declension table of ?vinaṣṭadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativevinaṣṭadṛṣṭiḥ vinaṣṭadṛṣṭī vinaṣṭadṛṣṭayaḥ
Vocativevinaṣṭadṛṣṭe vinaṣṭadṛṣṭī vinaṣṭadṛṣṭayaḥ
Accusativevinaṣṭadṛṣṭim vinaṣṭadṛṣṭī vinaṣṭadṛṣṭīn
Instrumentalvinaṣṭadṛṣṭinā vinaṣṭadṛṣṭibhyām vinaṣṭadṛṣṭibhiḥ
Dativevinaṣṭadṛṣṭaye vinaṣṭadṛṣṭibhyām vinaṣṭadṛṣṭibhyaḥ
Ablativevinaṣṭadṛṣṭeḥ vinaṣṭadṛṣṭibhyām vinaṣṭadṛṣṭibhyaḥ
Genitivevinaṣṭadṛṣṭeḥ vinaṣṭadṛṣṭyoḥ vinaṣṭadṛṣṭīnām
Locativevinaṣṭadṛṣṭau vinaṣṭadṛṣṭyoḥ vinaṣṭadṛṣṭiṣu

Compound vinaṣṭadṛṣṭi -

Adverb -vinaṣṭadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria