Declension table of ?vinaṣṭacakṣus

Deva

MasculineSingularDualPlural
Nominativevinaṣṭacakṣuḥ vinaṣṭacakṣuṣau vinaṣṭacakṣuṣaḥ
Vocativevinaṣṭacakṣuḥ vinaṣṭacakṣuṣau vinaṣṭacakṣuṣaḥ
Accusativevinaṣṭacakṣuṣam vinaṣṭacakṣuṣau vinaṣṭacakṣuṣaḥ
Instrumentalvinaṣṭacakṣuṣā vinaṣṭacakṣurbhyām vinaṣṭacakṣurbhiḥ
Dativevinaṣṭacakṣuṣe vinaṣṭacakṣurbhyām vinaṣṭacakṣurbhyaḥ
Ablativevinaṣṭacakṣuṣaḥ vinaṣṭacakṣurbhyām vinaṣṭacakṣurbhyaḥ
Genitivevinaṣṭacakṣuṣaḥ vinaṣṭacakṣuṣoḥ vinaṣṭacakṣuṣām
Locativevinaṣṭacakṣuṣi vinaṣṭacakṣuṣoḥ vinaṣṭacakṣuḥṣu

Compound vinaṣṭacakṣus -

Adverb -vinaṣṭacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria