Declension table of ?vinaṣṭacakṣuṣā

Deva

FeminineSingularDualPlural
Nominativevinaṣṭacakṣuṣā vinaṣṭacakṣuṣe vinaṣṭacakṣuṣāḥ
Vocativevinaṣṭacakṣuṣe vinaṣṭacakṣuṣe vinaṣṭacakṣuṣāḥ
Accusativevinaṣṭacakṣuṣām vinaṣṭacakṣuṣe vinaṣṭacakṣuṣāḥ
Instrumentalvinaṣṭacakṣuṣayā vinaṣṭacakṣuṣābhyām vinaṣṭacakṣuṣābhiḥ
Dativevinaṣṭacakṣuṣāyai vinaṣṭacakṣuṣābhyām vinaṣṭacakṣuṣābhyaḥ
Ablativevinaṣṭacakṣuṣāyāḥ vinaṣṭacakṣuṣābhyām vinaṣṭacakṣuṣābhyaḥ
Genitivevinaṣṭacakṣuṣāyāḥ vinaṣṭacakṣuṣayoḥ vinaṣṭacakṣuṣāṇām
Locativevinaṣṭacakṣuṣāyām vinaṣṭacakṣuṣayoḥ vinaṣṭacakṣuṣāsu

Adverb -vinaṣṭacakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria