Declension table of ?vinaṣṭā

Deva

FeminineSingularDualPlural
Nominativevinaṣṭā vinaṣṭe vinaṣṭāḥ
Vocativevinaṣṭe vinaṣṭe vinaṣṭāḥ
Accusativevinaṣṭām vinaṣṭe vinaṣṭāḥ
Instrumentalvinaṣṭayā vinaṣṭābhyām vinaṣṭābhiḥ
Dativevinaṣṭāyai vinaṣṭābhyām vinaṣṭābhyaḥ
Ablativevinaṣṭāyāḥ vinaṣṭābhyām vinaṣṭābhyaḥ
Genitivevinaṣṭāyāḥ vinaṣṭayoḥ vinaṣṭānām
Locativevinaṣṭāyām vinaṣṭayoḥ vinaṣṭāsu

Adverb -vinaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria