Declension table of ?vimuñja

Deva

MasculineSingularDualPlural
Nominativevimuñjaḥ vimuñjau vimuñjāḥ
Vocativevimuñja vimuñjau vimuñjāḥ
Accusativevimuñjam vimuñjau vimuñjān
Instrumentalvimuñjena vimuñjābhyām vimuñjaiḥ vimuñjebhiḥ
Dativevimuñjāya vimuñjābhyām vimuñjebhyaḥ
Ablativevimuñjāt vimuñjābhyām vimuñjebhyaḥ
Genitivevimuñjasya vimuñjayoḥ vimuñjānām
Locativevimuñje vimuñjayoḥ vimuñjeṣu

Compound vimuñja -

Adverb -vimuñjam -vimuñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria