Declension table of ?vimūrchita

Deva

NeuterSingularDualPlural
Nominativevimūrchitam vimūrchite vimūrchitāni
Vocativevimūrchita vimūrchite vimūrchitāni
Accusativevimūrchitam vimūrchite vimūrchitāni
Instrumentalvimūrchitena vimūrchitābhyām vimūrchitaiḥ
Dativevimūrchitāya vimūrchitābhyām vimūrchitebhyaḥ
Ablativevimūrchitāt vimūrchitābhyām vimūrchitebhyaḥ
Genitivevimūrchitasya vimūrchitayoḥ vimūrchitānām
Locativevimūrchite vimūrchitayoḥ vimūrchiteṣu

Compound vimūrchita -

Adverb -vimūrchitam -vimūrchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria