Declension table of ?vimūrchita

Deva

MasculineSingularDualPlural
Nominativevimūrchitaḥ vimūrchitau vimūrchitāḥ
Vocativevimūrchita vimūrchitau vimūrchitāḥ
Accusativevimūrchitam vimūrchitau vimūrchitān
Instrumentalvimūrchitena vimūrchitābhyām vimūrchitaiḥ vimūrchitebhiḥ
Dativevimūrchitāya vimūrchitābhyām vimūrchitebhyaḥ
Ablativevimūrchitāt vimūrchitābhyām vimūrchitebhyaḥ
Genitivevimūrchitasya vimūrchitayoḥ vimūrchitānām
Locativevimūrchite vimūrchitayoḥ vimūrchiteṣu

Compound vimūrchita -

Adverb -vimūrchitam -vimūrchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria