Declension table of ?vimūḍhasañjñā

Deva

FeminineSingularDualPlural
Nominativevimūḍhasañjñā vimūḍhasañjñe vimūḍhasañjñāḥ
Vocativevimūḍhasañjñe vimūḍhasañjñe vimūḍhasañjñāḥ
Accusativevimūḍhasañjñām vimūḍhasañjñe vimūḍhasañjñāḥ
Instrumentalvimūḍhasañjñayā vimūḍhasañjñābhyām vimūḍhasañjñābhiḥ
Dativevimūḍhasañjñāyai vimūḍhasañjñābhyām vimūḍhasañjñābhyaḥ
Ablativevimūḍhasañjñāyāḥ vimūḍhasañjñābhyām vimūḍhasañjñābhyaḥ
Genitivevimūḍhasañjñāyāḥ vimūḍhasañjñayoḥ vimūḍhasañjñānām
Locativevimūḍhasañjñāyām vimūḍhasañjñayoḥ vimūḍhasañjñāsu

Adverb -vimūḍhasañjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria