Declension table of ?vimūḍhaka

Deva

NeuterSingularDualPlural
Nominativevimūḍhakam vimūḍhake vimūḍhakāni
Vocativevimūḍhaka vimūḍhake vimūḍhakāni
Accusativevimūḍhakam vimūḍhake vimūḍhakāni
Instrumentalvimūḍhakena vimūḍhakābhyām vimūḍhakaiḥ
Dativevimūḍhakāya vimūḍhakābhyām vimūḍhakebhyaḥ
Ablativevimūḍhakāt vimūḍhakābhyām vimūḍhakebhyaḥ
Genitivevimūḍhakasya vimūḍhakayoḥ vimūḍhakānām
Locativevimūḍhake vimūḍhakayoḥ vimūḍhakeṣu

Compound vimūḍhaka -

Adverb -vimūḍhakam -vimūḍhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria