Declension table of ?vimūḍhadhī

Deva

NeuterSingularDualPlural
Nominativevimūḍhadhi vimūḍhadhinī vimūḍhadhīni
Vocativevimūḍhadhi vimūḍhadhinī vimūḍhadhīni
Accusativevimūḍhadhi vimūḍhadhinī vimūḍhadhīni
Instrumentalvimūḍhadhinā vimūḍhadhibhyām vimūḍhadhibhiḥ
Dativevimūḍhadhine vimūḍhadhibhyām vimūḍhadhibhyaḥ
Ablativevimūḍhadhinaḥ vimūḍhadhibhyām vimūḍhadhibhyaḥ
Genitivevimūḍhadhinaḥ vimūḍhadhinoḥ vimūḍhadhīnām
Locativevimūḍhadhini vimūḍhadhinoḥ vimūḍhadhiṣu

Compound vimūḍhadhi -

Adverb -vimūḍhadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria