Declension table of ?vimūḍhacetas

Deva

NeuterSingularDualPlural
Nominativevimūḍhacetaḥ vimūḍhacetasī vimūḍhacetāṃsi
Vocativevimūḍhacetaḥ vimūḍhacetasī vimūḍhacetāṃsi
Accusativevimūḍhacetaḥ vimūḍhacetasī vimūḍhacetāṃsi
Instrumentalvimūḍhacetasā vimūḍhacetobhyām vimūḍhacetobhiḥ
Dativevimūḍhacetase vimūḍhacetobhyām vimūḍhacetobhyaḥ
Ablativevimūḍhacetasaḥ vimūḍhacetobhyām vimūḍhacetobhyaḥ
Genitivevimūḍhacetasaḥ vimūḍhacetasoḥ vimūḍhacetasām
Locativevimūḍhacetasi vimūḍhacetasoḥ vimūḍhacetaḥsu

Compound vimūḍhacetas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria