Declension table of ?vimūḍhacetas

Deva

MasculineSingularDualPlural
Nominativevimūḍhacetāḥ vimūḍhacetasau vimūḍhacetasaḥ
Vocativevimūḍhacetaḥ vimūḍhacetasau vimūḍhacetasaḥ
Accusativevimūḍhacetasam vimūḍhacetasau vimūḍhacetasaḥ
Instrumentalvimūḍhacetasā vimūḍhacetobhyām vimūḍhacetobhiḥ
Dativevimūḍhacetase vimūḍhacetobhyām vimūḍhacetobhyaḥ
Ablativevimūḍhacetasaḥ vimūḍhacetobhyām vimūḍhacetobhyaḥ
Genitivevimūḍhacetasaḥ vimūḍhacetasoḥ vimūḍhacetasām
Locativevimūḍhacetasi vimūḍhacetasoḥ vimūḍhacetaḥsu

Compound vimūḍhacetas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria