Declension table of ?vimūḍhabhāva

Deva

MasculineSingularDualPlural
Nominativevimūḍhabhāvaḥ vimūḍhabhāvau vimūḍhabhāvāḥ
Vocativevimūḍhabhāva vimūḍhabhāvau vimūḍhabhāvāḥ
Accusativevimūḍhabhāvam vimūḍhabhāvau vimūḍhabhāvān
Instrumentalvimūḍhabhāvena vimūḍhabhāvābhyām vimūḍhabhāvaiḥ vimūḍhabhāvebhiḥ
Dativevimūḍhabhāvāya vimūḍhabhāvābhyām vimūḍhabhāvebhyaḥ
Ablativevimūḍhabhāvāt vimūḍhabhāvābhyām vimūḍhabhāvebhyaḥ
Genitivevimūḍhabhāvasya vimūḍhabhāvayoḥ vimūḍhabhāvānām
Locativevimūḍhabhāve vimūḍhabhāvayoḥ vimūḍhabhāveṣu

Compound vimūḍhabhāva -

Adverb -vimūḍhabhāvam -vimūḍhabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria