Declension table of ?vimūḍhā

Deva

FeminineSingularDualPlural
Nominativevimūḍhā vimūḍhe vimūḍhāḥ
Vocativevimūḍhe vimūḍhe vimūḍhāḥ
Accusativevimūḍhām vimūḍhe vimūḍhāḥ
Instrumentalvimūḍhayā vimūḍhābhyām vimūḍhābhiḥ
Dativevimūḍhāyai vimūḍhābhyām vimūḍhābhyaḥ
Ablativevimūḍhāyāḥ vimūḍhābhyām vimūḍhābhyaḥ
Genitivevimūḍhāyāḥ vimūḍhayoḥ vimūḍhānām
Locativevimūḍhāyām vimūḍhayoḥ vimūḍhāsu

Adverb -vimūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria