Declension table of vimūḍha

Deva

NeuterSingularDualPlural
Nominativevimūḍham vimūḍhe vimūḍhāni
Vocativevimūḍha vimūḍhe vimūḍhāni
Accusativevimūḍham vimūḍhe vimūḍhāni
Instrumentalvimūḍhena vimūḍhābhyām vimūḍhaiḥ
Dativevimūḍhāya vimūḍhābhyām vimūḍhebhyaḥ
Ablativevimūḍhāt vimūḍhābhyām vimūḍhebhyaḥ
Genitivevimūḍhasya vimūḍhayoḥ vimūḍhānām
Locativevimūḍhe vimūḍhayoḥ vimūḍheṣu

Compound vimūḍha -

Adverb -vimūḍham -vimūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria