Declension table of ?vimuktaśāpā

Deva

FeminineSingularDualPlural
Nominativevimuktaśāpā vimuktaśāpe vimuktaśāpāḥ
Vocativevimuktaśāpe vimuktaśāpe vimuktaśāpāḥ
Accusativevimuktaśāpām vimuktaśāpe vimuktaśāpāḥ
Instrumentalvimuktaśāpayā vimuktaśāpābhyām vimuktaśāpābhiḥ
Dativevimuktaśāpāyai vimuktaśāpābhyām vimuktaśāpābhyaḥ
Ablativevimuktaśāpāyāḥ vimuktaśāpābhyām vimuktaśāpābhyaḥ
Genitivevimuktaśāpāyāḥ vimuktaśāpayoḥ vimuktaśāpānām
Locativevimuktaśāpāyām vimuktaśāpayoḥ vimuktaśāpāsu

Adverb -vimuktaśāpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria