Declension table of ?vimuktaśāpa

Deva

NeuterSingularDualPlural
Nominativevimuktaśāpam vimuktaśāpe vimuktaśāpāni
Vocativevimuktaśāpa vimuktaśāpe vimuktaśāpāni
Accusativevimuktaśāpam vimuktaśāpe vimuktaśāpāni
Instrumentalvimuktaśāpena vimuktaśāpābhyām vimuktaśāpaiḥ
Dativevimuktaśāpāya vimuktaśāpābhyām vimuktaśāpebhyaḥ
Ablativevimuktaśāpāt vimuktaśāpābhyām vimuktaśāpebhyaḥ
Genitivevimuktaśāpasya vimuktaśāpayoḥ vimuktaśāpānām
Locativevimuktaśāpe vimuktaśāpayoḥ vimuktaśāpeṣu

Compound vimuktaśāpa -

Adverb -vimuktaśāpam -vimuktaśāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria