Declension table of ?vimuktaśāpa

Deva

MasculineSingularDualPlural
Nominativevimuktaśāpaḥ vimuktaśāpau vimuktaśāpāḥ
Vocativevimuktaśāpa vimuktaśāpau vimuktaśāpāḥ
Accusativevimuktaśāpam vimuktaśāpau vimuktaśāpān
Instrumentalvimuktaśāpena vimuktaśāpābhyām vimuktaśāpaiḥ vimuktaśāpebhiḥ
Dativevimuktaśāpāya vimuktaśāpābhyām vimuktaśāpebhyaḥ
Ablativevimuktaśāpāt vimuktaśāpābhyām vimuktaśāpebhyaḥ
Genitivevimuktaśāpasya vimuktaśāpayoḥ vimuktaśāpānām
Locativevimuktaśāpe vimuktaśāpayoḥ vimuktaśāpeṣu

Compound vimuktaśāpa -

Adverb -vimuktaśāpam -vimuktaśāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria