Declension table of ?vimuktā

Deva

FeminineSingularDualPlural
Nominativevimuktā vimukte vimuktāḥ
Vocativevimukte vimukte vimuktāḥ
Accusativevimuktām vimukte vimuktāḥ
Instrumentalvimuktayā vimuktābhyām vimuktābhiḥ
Dativevimuktāyai vimuktābhyām vimuktābhyaḥ
Ablativevimuktāyāḥ vimuktābhyām vimuktābhyaḥ
Genitivevimuktāyāḥ vimuktayoḥ vimuktānām
Locativevimuktāyām vimuktayoḥ vimuktāsu

Adverb -vimuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria