Declension table of ?vimukhitā

Deva

FeminineSingularDualPlural
Nominativevimukhitā vimukhite vimukhitāḥ
Vocativevimukhite vimukhite vimukhitāḥ
Accusativevimukhitām vimukhite vimukhitāḥ
Instrumentalvimukhitayā vimukhitābhyām vimukhitābhiḥ
Dativevimukhitāyai vimukhitābhyām vimukhitābhyaḥ
Ablativevimukhitāyāḥ vimukhitābhyām vimukhitābhyaḥ
Genitivevimukhitāyāḥ vimukhitayoḥ vimukhitānām
Locativevimukhitāyām vimukhitayoḥ vimukhitāsu

Adverb -vimukhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria