Declension table of ?vimukhīkaraṇa

Deva

NeuterSingularDualPlural
Nominativevimukhīkaraṇam vimukhīkaraṇe vimukhīkaraṇāni
Vocativevimukhīkaraṇa vimukhīkaraṇe vimukhīkaraṇāni
Accusativevimukhīkaraṇam vimukhīkaraṇe vimukhīkaraṇāni
Instrumentalvimukhīkaraṇena vimukhīkaraṇābhyām vimukhīkaraṇaiḥ
Dativevimukhīkaraṇāya vimukhīkaraṇābhyām vimukhīkaraṇebhyaḥ
Ablativevimukhīkaraṇāt vimukhīkaraṇābhyām vimukhīkaraṇebhyaḥ
Genitivevimukhīkaraṇasya vimukhīkaraṇayoḥ vimukhīkaraṇānām
Locativevimukhīkaraṇe vimukhīkaraṇayoḥ vimukhīkaraṇeṣu

Compound vimukhīkaraṇa -

Adverb -vimukhīkaraṇam -vimukhīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria