Declension table of ?vimukhīkṛta

Deva

NeuterSingularDualPlural
Nominativevimukhīkṛtam vimukhīkṛte vimukhīkṛtāni
Vocativevimukhīkṛta vimukhīkṛte vimukhīkṛtāni
Accusativevimukhīkṛtam vimukhīkṛte vimukhīkṛtāni
Instrumentalvimukhīkṛtena vimukhīkṛtābhyām vimukhīkṛtaiḥ
Dativevimukhīkṛtāya vimukhīkṛtābhyām vimukhīkṛtebhyaḥ
Ablativevimukhīkṛtāt vimukhīkṛtābhyām vimukhīkṛtebhyaḥ
Genitivevimukhīkṛtasya vimukhīkṛtayoḥ vimukhīkṛtānām
Locativevimukhīkṛte vimukhīkṛtayoḥ vimukhīkṛteṣu

Compound vimukhīkṛta -

Adverb -vimukhīkṛtam -vimukhīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria