Declension table of ?vimukhīkṛta

Deva

MasculineSingularDualPlural
Nominativevimukhīkṛtaḥ vimukhīkṛtau vimukhīkṛtāḥ
Vocativevimukhīkṛta vimukhīkṛtau vimukhīkṛtāḥ
Accusativevimukhīkṛtam vimukhīkṛtau vimukhīkṛtān
Instrumentalvimukhīkṛtena vimukhīkṛtābhyām vimukhīkṛtaiḥ vimukhīkṛtebhiḥ
Dativevimukhīkṛtāya vimukhīkṛtābhyām vimukhīkṛtebhyaḥ
Ablativevimukhīkṛtāt vimukhīkṛtābhyām vimukhīkṛtebhyaḥ
Genitivevimukhīkṛtasya vimukhīkṛtayoḥ vimukhīkṛtānām
Locativevimukhīkṛte vimukhīkṛtayoḥ vimukhīkṛteṣu

Compound vimukhīkṛta -

Adverb -vimukhīkṛtam -vimukhīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria