Declension table of ?vimukhā

Deva

FeminineSingularDualPlural
Nominativevimukhā vimukhe vimukhāḥ
Vocativevimukhe vimukhe vimukhāḥ
Accusativevimukhām vimukhe vimukhāḥ
Instrumentalvimukhayā vimukhābhyām vimukhābhiḥ
Dativevimukhāyai vimukhābhyām vimukhābhyaḥ
Ablativevimukhāyāḥ vimukhābhyām vimukhābhyaḥ
Genitivevimukhāyāḥ vimukhayoḥ vimukhānām
Locativevimukhāyām vimukhayoḥ vimukhāsu

Adverb -vimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria