Declension table of ?vimugdha

Deva

NeuterSingularDualPlural
Nominativevimugdham vimugdhe vimugdhāni
Vocativevimugdha vimugdhe vimugdhāni
Accusativevimugdham vimugdhe vimugdhāni
Instrumentalvimugdhena vimugdhābhyām vimugdhaiḥ
Dativevimugdhāya vimugdhābhyām vimugdhebhyaḥ
Ablativevimugdhāt vimugdhābhyām vimugdhebhyaḥ
Genitivevimugdhasya vimugdhayoḥ vimugdhānām
Locativevimugdhe vimugdhayoḥ vimugdheṣu

Compound vimugdha -

Adverb -vimugdham -vimugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria