Declension table of ?vimuda

Deva

MasculineSingularDualPlural
Nominativevimudaḥ vimudau vimudāḥ
Vocativevimuda vimudau vimudāḥ
Accusativevimudam vimudau vimudān
Instrumentalvimudena vimudābhyām vimudaiḥ vimudebhiḥ
Dativevimudāya vimudābhyām vimudebhyaḥ
Ablativevimudāt vimudābhyām vimudebhyaḥ
Genitivevimudasya vimudayoḥ vimudānām
Locativevimude vimudayoḥ vimudeṣu

Compound vimuda -

Adverb -vimudam -vimudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria